Original

सीतायाश्चानृशंस्येन तेजसा राघवस्य च ।पितुश्च मम सख्येन न मां दहति पावकः ॥ ३३ ॥

Segmented

सीतायाः च आनृशंस्येन तेजसा राघवस्य च पितुः च मम सख्येन न माम् दहति पावकः

Analysis

Word Lemma Parse
सीतायाः सीता pos=n,g=f,c=6,n=s
pos=i
आनृशंस्येन आनृशंस्य pos=n,g=n,c=3,n=s
तेजसा तेजस् pos=n,g=n,c=3,n=s
राघवस्य राघव pos=n,g=m,c=6,n=s
pos=i
पितुः पितृ pos=n,g=m,c=6,n=s
pos=i
मम मद् pos=n,g=,c=6,n=s
सख्येन सख्य pos=n,g=n,c=3,n=s
pos=i
माम् मद् pos=n,g=,c=2,n=s
दहति दह् pos=v,p=3,n=s,l=lat
पावकः पावक pos=n,g=m,c=1,n=s