Original

यदि तावत्समुद्रस्य मैनाकस्य च धीमथ ।रामार्थं संभ्रमस्तादृक्किमग्निर्न करिष्यति ॥ ३२ ॥

Segmented

राम-अर्थम् सम्भ्रमः तादृः किम् अग्निः न करिष्यति

Analysis

Word Lemma Parse
राम राम pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
सम्भ्रमः सम्भ्रम pos=n,g=m,c=1,n=s
तादृः तादृश् pos=a,g=n,c=1,n=s
किम् pos=n,g=n,c=2,n=s
अग्निः अग्नि pos=n,g=m,c=1,n=s
pos=i
करिष्यति कृ pos=v,p=3,n=s,l=lrt