Original

दृश्यते च महाज्वालः करोति च न मे रुजम् ।शिशिरस्येव संपातो लाङ्गूलाग्रे प्रतिष्ठितः ॥ ३० ॥

Segmented

दृश्यते च महा-ज्वालः करोति च न मे रुजम् शिशिरस्य इव संपातो लाङ्गूल-अग्रे प्रतिष्ठितः

Analysis

Word Lemma Parse
दृश्यते दृश् pos=v,p=3,n=s,l=lat
pos=i
महा महत् pos=a,comp=y
ज्वालः ज्वाल pos=n,g=m,c=1,n=s
करोति कृ pos=v,p=3,n=s,l=lat
pos=i
pos=i
मे मद् pos=n,g=,c=6,n=s
रुजम् रुज् pos=n,g=m,c=2,n=s
शिशिरस्य शिशिर pos=a,g=m,c=6,n=s
इव इव pos=i
संपातो सम्पात pos=n,g=m,c=1,n=s
लाङ्गूल लाङ्गूल pos=n,comp=y
अग्रे अग्र pos=n,g=n,c=7,n=s
प्रतिष्ठितः प्रतिष्ठा pos=va,g=m,c=1,n=s,f=part