Original

कपीनां किल लाङ्गूलमिष्टं भवति भूषणम् ।तदस्य दीप्यतां शीघ्रं तेन दग्धेन गच्छतु ॥ ३ ॥

Segmented

कपीनाम् किल लाङ्गूलम् इष्टम् भवति भूषणम् तद् अस्य दीप्यताम् शीघ्रम् तेन दग्धेन गच्छतु

Analysis

Word Lemma Parse
कपीनाम् कपि pos=n,g=m,c=6,n=p
किल किल pos=i
लाङ्गूलम् लाङ्गूल pos=n,g=n,c=1,n=s
इष्टम् इष् pos=va,g=n,c=1,n=s,f=part
भवति भू pos=v,p=3,n=s,l=lat
भूषणम् भूषण pos=n,g=n,c=1,n=s
तद् तद् pos=n,g=n,c=1,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
दीप्यताम् दीप् pos=v,p=3,n=s,l=lot
शीघ्रम् शीघ्र pos=a,g=n,c=2,n=s
तेन तद् pos=n,g=n,c=3,n=s
दग्धेन दह् pos=va,g=n,c=3,n=s,f=part
गच्छतु गम् pos=v,p=3,n=s,l=lot