Original

दह्यमाने च लाङ्गूले चिन्तयामास वानरः ।प्रदीप्तोऽग्निरयं कस्मान्न मां दहति सर्वतः ॥ २९ ॥

Segmented

दह्यमाने च लाङ्गूले चिन्तयामास वानरः प्रदीप्तो ऽग्निः अयम् कस्मात् न माम् दहति सर्वतः

Analysis

Word Lemma Parse
दह्यमाने दह् pos=va,g=n,c=7,n=s,f=part
pos=i
लाङ्गूले लाङ्गूल pos=n,g=n,c=7,n=s
चिन्तयामास चिन्तय् pos=v,p=3,n=s,l=lit
वानरः वानर pos=n,g=m,c=1,n=s
प्रदीप्तो प्रदीप् pos=va,g=m,c=1,n=s,f=part
ऽग्निः अग्नि pos=n,g=m,c=1,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
कस्मात् pos=n,g=n,c=5,n=s
pos=i
माम् मद् pos=n,g=,c=2,n=s
दहति दह् pos=v,p=3,n=s,l=lat
सर्वतः सर्वतस् pos=i