Original

ततस्तीक्ष्णार्चिरव्यग्रः प्रदक्षिणशिखोऽनलः ।जज्वाल मृगशावाक्ष्याः शंसन्निव शिवं कपेः ॥ २८ ॥

Segmented

ततस् तीक्ष्ण-अर्चिः अव्यग्रः प्रदक्षिण-शिखः ऽनलः जज्वाल मृगशावाक्ष्याः शंसन्न् इव शिवम् कपेः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तीक्ष्ण तीक्ष्ण pos=a,comp=y
अर्चिः अर्चि pos=n,g=m,c=1,n=s
अव्यग्रः अव्यग्र pos=a,g=m,c=1,n=s
प्रदक्षिण प्रदक्षिण pos=a,comp=y
शिखः शिखा pos=n,g=m,c=1,n=s
ऽनलः अनल pos=n,g=m,c=1,n=s
जज्वाल ज्वल् pos=v,p=3,n=s,l=lit
मृगशावाक्ष्याः मृगशावाक्षी pos=n,g=f,c=6,n=s
शंसन्न् शंस् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
शिवम् शिव pos=n,g=n,c=2,n=s
कपेः कपि pos=n,g=m,c=6,n=s