Original

यदि मां तारयत्यार्यः सुग्रीवः सत्यसंगरः ।अस्माद्दुःखान्महाबाहुः शीतो भव हनूमतः ॥ २७ ॥

Segmented

यदि माम् तारयति आर्यः सुग्रीवः सत्य-संगरः अस्माद् दुःखात् महा-बाहुः शीतो भव हनूमतः

Analysis

Word Lemma Parse
यदि यदि pos=i
माम् मद् pos=n,g=,c=2,n=s
तारयति तारय् pos=v,p=3,n=s,l=lat
आर्यः आर्य pos=a,g=m,c=1,n=s
सुग्रीवः सुग्रीव pos=n,g=m,c=1,n=s
सत्य सत्य pos=a,comp=y
संगरः संगर pos=n,g=m,c=1,n=s
अस्माद् इदम् pos=n,g=n,c=5,n=s
दुःखात् दुःख pos=n,g=n,c=5,n=s
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
शीतो शीत pos=a,g=m,c=1,n=s
भव भू pos=v,p=2,n=s,l=lot
हनूमतः हनुमन्त् pos=n,g=,c=6,n=s