Original

यदि मां वृत्तसंपन्नां तत्समागमलालसाम् ।स विजानाति धर्मात्मा शीतो भव हनूमतः ॥ २६ ॥

Segmented

यदि माम् वृत्त-सम्पन्नाम् तद्-समागम-लालसाम् स विजानाति धर्म-आत्मा शीतो भव हनूमतः

Analysis

Word Lemma Parse
यदि यदि pos=i
माम् मद् pos=n,g=,c=2,n=s
वृत्त वृत्त pos=n,comp=y
सम्पन्नाम् सम्पद् pos=va,g=f,c=2,n=s,f=part
तद् तद् pos=n,comp=y
समागम समागम pos=n,comp=y
लालसाम् लालस pos=a,g=f,c=2,n=s
तद् pos=n,g=m,c=1,n=s
विजानाति विज्ञा pos=v,p=3,n=s,l=lat
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
शीतो शीत pos=a,g=m,c=1,n=s
भव भू pos=v,p=2,n=s,l=lot
हनूमतः हनुमन्त् pos=n,g=,c=6,n=s