Original

यदि कश्चिदनुक्रोशस्तस्य मय्यस्ति धीमतः ।यदि वा भाग्यशेषं मे शीतो भव हनूमतः ॥ २५ ॥

Segmented

यदि कश्चिद् अनुक्रोशः तस्य मयि अस्ति धीमतः यदि वा भाग्य-शेषम् मे शीतो भव हनूमतः

Analysis

Word Lemma Parse
यदि यदि pos=i
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
अनुक्रोशः अनुक्रोश pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
मयि मद् pos=n,g=,c=7,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
धीमतः धीमत् pos=a,g=m,c=6,n=s
यदि यदि pos=i
वा वा pos=i
भाग्य भाग्य pos=n,comp=y
शेषम् शेष pos=n,g=n,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
शीतो शीत pos=a,g=m,c=1,n=s
भव भू pos=v,p=2,n=s,l=lot
हनूमतः हनुमन्त् pos=n,g=,c=6,n=s