Original

यद्यस्ति पतिशुश्रूषा यद्यस्ति चरितं तपः ।यदि चास्त्येकपत्नीत्वं शीतो भव हनूमतः ॥ २४ ॥

Segmented

यदि अस्ति पति-शुश्रूषा यदि अस्ति चरितम् तपः यदि च अस्ति एकपत्नी-त्वम् शीतो भव हनूमतः

Analysis

Word Lemma Parse
यदि यदि pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
पति पति pos=n,comp=y
शुश्रूषा शुश्रूषा pos=n,g=f,c=1,n=s
यदि यदि pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
चरितम् चर् pos=va,g=n,c=1,n=s,f=part
तपः तपस् pos=n,g=n,c=1,n=s
यदि यदि pos=i
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
एकपत्नी एकपत्नी pos=n,comp=y
त्वम् त्व pos=n,g=n,c=1,n=s
शीतो शीत pos=a,g=m,c=1,n=s
भव भू pos=v,p=2,n=s,l=lot
हनूमतः हनुमन्त् pos=n,g=,c=6,n=s