Original

मङ्गलाभिमुखी तस्य सा तदासीन्महाकपेः ।उपतस्थे विशालाक्षी प्रयता हव्यवाहनम् ॥ २३ ॥

Segmented

मङ्गल-अभिमुखी तस्य सा तदा आसीत् महा-कपि उपतस्थे विशाल-अक्षी प्रयता हव्यवाहनम्

Analysis

Word Lemma Parse
मङ्गल मङ्गल pos=n,comp=y
अभिमुखी अभिमुख pos=a,g=f,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
सा तद् pos=n,g=f,c=1,n=s
तदा तदा pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
कपि कपि pos=n,g=m,c=6,n=s
उपतस्थे उपस्था pos=v,p=3,n=s,l=lit
विशाल विशाल pos=a,comp=y
अक्षी अक्ष pos=a,g=f,c=1,n=s
प्रयता प्रयम् pos=va,g=f,c=1,n=s,f=part
हव्यवाहनम् हव्यवाहन pos=n,g=m,c=2,n=s