Original

श्रुत्वा तद्वचनं क्रूरमात्मापहरणोपमम् ।वैदेही शोकसंतप्ता हुताशनमुपागमत् ॥ २२ ॥

Segmented

श्रुत्वा तद् वचनम् क्रूरम् आत्म-अपहरण-उपमम् वैदेही शोक-संतप्ता हुताशनम् उपागमत्

Analysis

Word Lemma Parse
श्रुत्वा श्रु pos=vi
तद् तद् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
क्रूरम् क्रूर pos=a,g=n,c=2,n=s
आत्म आत्मन् pos=n,comp=y
अपहरण अपहरण pos=n,comp=y
उपमम् उपम pos=a,g=n,c=2,n=s
वैदेही वैदेही pos=n,g=f,c=1,n=s
शोक शोक pos=n,comp=y
संतप्ता संतप् pos=va,g=f,c=1,n=s,f=part
हुताशनम् हुताशन pos=n,g=m,c=2,n=s
उपागमत् उपगम् pos=v,p=3,n=s,l=lun