Original

यस्त्वया कृतसंवादः सीते ताम्रमुखः कपिः ।लाङ्गूलेन प्रदीप्तेन स एष परिणीयते ॥ २१ ॥

Segmented

यः त्वया कृत-संवादः सीते ताम्र-मुखः कपिः लाङ्गूलेन प्रदीप्तेन स एष परिणीयते

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
कृत कृ pos=va,comp=y,f=part
संवादः संवाद pos=n,g=m,c=1,n=s
सीते सीता pos=n,g=f,c=8,n=s
ताम्र ताम्र pos=a,comp=y
मुखः मुख pos=n,g=m,c=1,n=s
कपिः कपि pos=n,g=m,c=1,n=s
लाङ्गूलेन लाङ्गूल pos=n,g=n,c=3,n=s
प्रदीप्तेन प्रदीप् pos=va,g=n,c=3,n=s,f=part
तद् pos=n,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
परिणीयते परिणी pos=v,p=3,n=s,l=lat