Original

दीप्यमाने ततस्तस्य लाङ्गूलाग्रे हनूमतः ।राक्षस्यस्ता विरूपाक्ष्यः शंसुर्देव्यास्तदप्रियम् ॥ २० ॥

Segmented

दीप्यमाने ततस् तस्य लाङ्गूल-अग्रे हनूमतः राक्षसी ताः विरूप-अक्ष शंसुः देव्याः तत् अप्रियम्

Analysis

Word Lemma Parse
दीप्यमाने दीप् pos=va,g=n,c=7,n=s,f=part
ततस् ततस् pos=i
तस्य तद् pos=n,g=m,c=6,n=s
लाङ्गूल लाङ्गूल pos=n,comp=y
अग्रे अग्र pos=n,g=n,c=7,n=s
हनूमतः हनुमन्त् pos=n,g=,c=6,n=s
राक्षसी राक्षसी pos=n,g=f,c=1,n=p
ताः तद् pos=n,g=f,c=1,n=p
विरूप विरूप pos=a,comp=y
अक्ष अक्ष pos=a,g=f,c=1,n=p
शंसुः शंस् pos=v,p=3,n=p,l=lit
देव्याः देवी pos=n,g=f,c=6,n=s
तत् तद् pos=n,g=n,c=2,n=s
अप्रियम् अप्रिय pos=a,g=n,c=2,n=s