Original

सम्यगुक्तं हि भवता दूतवध्या विगर्हिता ।अवश्यं तु वधादन्यः क्रियतामस्य निग्रहः ॥ २ ॥

Segmented

सम्यग् उक्तम् हि भवता दूत-वध्या विगर्हिता अवश्यम् तु वधाद् अन्यः क्रियताम् अस्य निग्रहः

Analysis

Word Lemma Parse
सम्यग् सम्यक् pos=i
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
हि हि pos=i
भवता भवत् pos=a,g=m,c=3,n=s
दूत दूत pos=n,comp=y
वध्या वध्या pos=n,g=f,c=1,n=s
विगर्हिता विगर्ह् pos=va,g=f,c=1,n=s,f=part
अवश्यम् अवश्यम् pos=i
तु तु pos=i
वधाद् वध pos=n,g=m,c=5,n=s
अन्यः अन्य pos=n,g=m,c=1,n=s
क्रियताम् कृ pos=v,p=3,n=s,l=lot
अस्य इदम् pos=n,g=m,c=6,n=s
निग्रहः निग्रह pos=n,g=m,c=1,n=s