Original

चत्वरेषु चतुष्केषु राजमार्गे तथैव च ।घोषयन्ति कपिं सर्वे चारीक इति राक्षसाः ॥ १९ ॥

Segmented

चत्वरेषु चतुष्केषु राजमार्गे तथा एव च घोषयन्ति कपिम् सर्वे चारीक इति राक्षसाः

Analysis

Word Lemma Parse
चत्वरेषु चत्वर pos=n,g=n,c=7,n=p
चतुष्केषु चतुष्क pos=n,g=m,c=7,n=p
राजमार्गे राजमार्ग pos=n,g=m,c=7,n=s
तथा तथा pos=i
एव एव pos=i
pos=i
घोषयन्ति घोषय् pos=v,p=3,n=p,l=lat
कपिम् कपि pos=n,g=m,c=2,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
चारीक चारीक pos=n,g=m,c=1,n=s
इति इति pos=i
राक्षसाः राक्षस pos=n,g=m,c=1,n=p