Original

संवृतान्भूमिभागांश्च सुविभक्तांश्च चत्वरान् ।रथ्याश्च गृहसंबाधाः कपिः शृङ्गाटकानि च ॥ १८ ॥

Segmented

संवृतान् भूमि-भागान् च सुविभक्तान् च चत्वरान् रथ्याः च गृह-सम्बाधाः कपिः शृङ्गाटकानि च

Analysis

Word Lemma Parse
संवृतान् संवृ pos=va,g=m,c=2,n=p,f=part
भूमि भूमि pos=n,comp=y
भागान् भाग pos=n,g=m,c=2,n=p
pos=i
सुविभक्तान् सुविभक्त pos=a,g=m,c=2,n=p
pos=i
चत्वरान् चत्वर pos=n,g=m,c=2,n=p
रथ्याः रथ्या pos=n,g=f,c=2,n=p
pos=i
गृह गृह pos=n,comp=y
सम्बाधाः सम्बाध pos=n,g=f,c=2,n=p
कपिः कपि pos=n,g=m,c=1,n=s
शृङ्गाटकानि शृङ्गाटक pos=n,g=n,c=2,n=p
pos=i