Original

शङ्खभेरीनिनादैस्तैर्घोषयन्तः स्वकर्मभिः ।राक्षसाः क्रूरकर्माणश्चारयन्ति स्म तां पुरीम् ॥ १६ ॥

Segmented

शङ्ख-भेरी-निनादैः तैः घोषयन्तः स्व-कर्मभिः राक्षसाः क्रूर-कर्माणः चारयन्ति स्म ताम् पुरीम्

Analysis

Word Lemma Parse
शङ्ख शङ्ख pos=n,comp=y
भेरी भेरी pos=n,comp=y
निनादैः निनाद pos=n,g=m,c=3,n=p
तैः तद् pos=n,g=m,c=3,n=p
घोषयन्तः घोषय् pos=va,g=m,c=1,n=p,f=part
स्व स्व pos=a,comp=y
कर्मभिः कर्मन् pos=n,g=n,c=3,n=p
राक्षसाः राक्षस pos=n,g=m,c=1,n=p
क्रूर क्रूर pos=a,comp=y
कर्माणः कर्मन् pos=n,g=m,c=1,n=p
चारयन्ति चारय् pos=v,p=3,n=p,l=lat
स्म स्म pos=i
ताम् तद् pos=n,g=f,c=2,n=s
पुरीम् पुरी pos=n,g=f,c=2,n=s