Original

ततस्ते संवृताकारं सत्त्ववन्तं महाकपिम् ।परिगृह्य ययुर्हृष्टा राक्षसाः कपिकुञ्जरम् ॥ १५ ॥

Segmented

ततस् ते संवृत-आकारम् सत्त्ववन्तम् महा-कपि परिगृह्य ययुः हृष्टा राक्षसाः कपि-कुञ्जरम्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
संवृत संवृ pos=va,comp=y,f=part
आकारम् आकार pos=n,g=m,c=2,n=s
सत्त्ववन्तम् सत्त्ववत् pos=a,g=m,c=2,n=s
महा महत् pos=a,comp=y
कपि कपि pos=n,g=m,c=2,n=s
परिगृह्य परिग्रह् pos=vi
ययुः या pos=v,p=3,n=p,l=lit
हृष्टा हृष् pos=va,g=m,c=1,n=p,f=part
राक्षसाः राक्षस pos=n,g=m,c=1,n=p
कपि कपि pos=n,comp=y
कुञ्जरम् कुञ्जर pos=n,g=m,c=2,n=s