Original

लङ्का चरयितव्या मे पुनरेव भवेदिति ।रात्रौ न हि सुदृष्टा मे दुर्गकर्मविधानतः ।अवश्यमेव द्रष्टव्या मया लङ्का निशाक्षये ॥ १३ ॥

Segmented

रात्रौ न हि सु दृष्टा मे दुर्ग-कर्म-विधानात् अवश्यम् एव द्रष्टव्या मया लङ्का निशा-क्षये

Analysis

Word Lemma Parse
रात्रौ रात्रि pos=n,g=f,c=7,n=s
pos=i
हि हि pos=i
सु सु pos=i
दृष्टा दृश् pos=va,g=f,c=1,n=s,f=part
मे मद् pos=n,g=,c=6,n=s
दुर्ग दुर्ग pos=n,comp=y
कर्म कर्मन् pos=n,comp=y
विधानात् विधान pos=n,g=n,c=5,n=s
अवश्यम् अवश्यम् pos=i
एव एव pos=i
द्रष्टव्या दृश् pos=va,g=f,c=1,n=s,f=krtya
मया मद् pos=n,g=,c=3,n=s
लङ्का लङ्का pos=n,g=f,c=1,n=s
निशा निशा pos=n,comp=y
क्षये क्षय pos=n,g=m,c=7,n=s