Original

न धर्मवादे न च लोकवृत्ते न शास्त्रबुद्धिग्रहणेषु वापि ।विद्येत कश्चित्तव वीरतुल्यस्त्वं ह्युत्तमः सर्वसुरासुराणाम् ॥ ९ ॥

Segmented

न धर्म-वादे न च लोक-वृत्ते न शास्त्र-बुद्धि-ग्रहणेषु वा अपि विद्येत कश्चित् तव वीर तुल्यस् त्वम् हि उत्तमः सर्व-सुर-असुराणाम्

Analysis

Word Lemma Parse
pos=i
धर्म धर्म pos=n,comp=y
वादे वाद pos=n,g=m,c=7,n=s
pos=i
pos=i
लोक लोक pos=n,comp=y
वृत्ते वृत्त pos=n,g=n,c=7,n=s
pos=i
शास्त्र शास्त्र pos=n,comp=y
बुद्धि बुद्धि pos=n,comp=y
ग्रहणेषु ग्रहण pos=n,g=n,c=7,n=p
वा वा pos=i
अपि अपि pos=i
विद्येत विद् pos=v,p=3,n=s,l=vidhilin
कश्चित् कश्चित् pos=n,g=m,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
वीर वीर pos=n,g=m,c=8,n=s
तुल्यस् तुल्य pos=a,g=m,c=1,n=s
त्वम् त्व pos=n,g=n,c=1,n=s
हि हि pos=i
उत्तमः उत्तम pos=a,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
सुर सुर pos=n,comp=y
असुराणाम् असुर pos=n,g=m,c=6,n=p