Original

कथं च धर्मार्थविनीतबुद्धिः परावरप्रत्ययनिश्चितार्थः ।भवद्विधः कोपवशे हि तिष्ठेत्कोपं नियच्छन्ति हि सत्त्ववन्तः ॥ ८ ॥

Segmented

कथम् च धर्म-अर्थ-विनीत-बुद्धिः परावर-प्रत्यय-निश्चित-अर्थः भवद्विधः कोप-वशे हि तिष्ठेत् कोपम् नियच्छन्ति हि सत्त्ववन्तः

Analysis

Word Lemma Parse
कथम् कथम् pos=i
pos=i
धर्म धर्म pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
विनीत विनी pos=va,comp=y,f=part
बुद्धिः बुद्धि pos=n,g=m,c=1,n=s
परावर परावर pos=n,comp=y
प्रत्यय प्रत्यय pos=n,comp=y
निश्चित निश्चि pos=va,comp=y,f=part
अर्थः अर्थ pos=n,g=m,c=1,n=s
भवद्विधः भवद्विध pos=a,g=m,c=1,n=s
कोप कोप pos=n,comp=y
वशे वश pos=n,g=m,c=7,n=s
हि हि pos=i
तिष्ठेत् स्था pos=v,p=3,n=s,l=vidhilin
कोपम् कोप pos=n,g=m,c=2,n=s
नियच्छन्ति नियम् pos=v,p=3,n=p,l=lat
हि हि pos=i
सत्त्ववन्तः सत्त्ववत् pos=a,g=m,c=1,n=p