Original

वैरूप्यामङ्गेषु कशाभिघातो मौण्ड्यं तथा लक्ष्मणसंनिपातः ।एतान्हि दूते प्रवदन्ति दण्डान्वधस्तु दूतस्य न नः श्रुतोऽपि ॥ ७ ॥

Segmented

एतान् हि दूते प्रवदन्ति दण्डान् वधः तु दूतस्य न नः श्रुतो ऽपि

Analysis

Word Lemma Parse
एतान् एतद् pos=n,g=m,c=2,n=p
हि हि pos=i
दूते दूत pos=n,g=m,c=7,n=s
प्रवदन्ति प्रवद् pos=v,p=3,n=p,l=lat
दण्डान् दण्ड pos=n,g=m,c=2,n=p
वधः वध pos=n,g=m,c=1,n=s
तु तु pos=i
दूतस्य दूत pos=n,g=m,c=6,n=s
pos=i
नः मद् pos=n,g=,c=6,n=p
श्रुतो श्रु pos=va,g=m,c=1,n=s,f=part
ऽपि अपि pos=i