Original

असंशयं शत्रुरयं प्रवृद्धः कृतं ह्यनेनाप्रियमप्रमेयम् ।न दूतवध्यां प्रवदन्ति सन्तो दूतस्य दृष्टा बहवो हि दण्डाः ॥ ६ ॥

Segmented

असंशयम् शत्रुः अयम् प्रवृद्धः कृतम् हि अनेन अप्रियम् अप्रमेयम् न दूत-वध्याम् प्रवदन्ति सन्तो दूतस्य दृष्टा बहवो हि दण्डाः

Analysis

Word Lemma Parse
असंशयम् असंशय pos=n,g=m,c=2,n=s
शत्रुः शत्रु pos=n,g=m,c=1,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
प्रवृद्धः प्रवृध् pos=va,g=m,c=1,n=s,f=part
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
हि हि pos=i
अनेन इदम् pos=n,g=m,c=3,n=s
अप्रियम् अप्रिय pos=a,g=n,c=1,n=s
अप्रमेयम् अप्रमेय pos=a,g=n,c=1,n=s
pos=i
दूत दूत pos=n,comp=y
वध्याम् वध्या pos=n,g=f,c=2,n=s
प्रवदन्ति प्रवद् pos=v,p=3,n=p,l=lat
सन्तो अस् pos=va,g=m,c=1,n=p,f=part
दूतस्य दूत pos=n,g=m,c=6,n=s
दृष्टा दृश् pos=va,g=m,c=1,n=p,f=part
बहवो बहु pos=a,g=m,c=1,n=p
हि हि pos=i
दण्डाः दण्ड pos=n,g=m,c=1,n=p