Original

राजन्धर्मविरुद्धं च लोकवृत्तेश्च गर्हितम् ।तव चासदृशं वीर कपेरस्य प्रमापणम् ॥ ५ ॥

Segmented

राजन् धर्म-विरुद्धम् च लोक-वृत्त्याः च गर्हितम् तव च असदृशम् वीर कपेः अस्य प्रमापणम्

Analysis

Word Lemma Parse
राजन् राजन् pos=n,g=m,c=8,n=s
धर्म धर्म pos=n,comp=y
विरुद्धम् विरुध् pos=va,g=n,c=1,n=s,f=part
pos=i
लोक लोक pos=n,comp=y
वृत्त्याः वृत्ति pos=n,g=f,c=6,n=s
pos=i
गर्हितम् गर्ह् pos=va,g=n,c=1,n=s,f=part
तव त्वद् pos=n,g=,c=6,n=s
pos=i
असदृशम् असदृश pos=a,g=n,c=1,n=s
वीर वीर pos=n,g=m,c=8,n=s
कपेः कपि pos=n,g=m,c=6,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
प्रमापणम् प्रमापण pos=n,g=n,c=1,n=s