Original

निश्चितार्थस्ततः साम्नापूज्य शत्रुजिदग्रजम् ।उवाच हितमत्यर्थं वाक्यं वाक्यविशारदः ॥ ४ ॥

Segmented

निश्चित-अर्थः ततस् साम्ना आपूज्य शत्रुजित् अग्रजम् उवाच हितम् अत्यर्थम् वाक्यम् वाक्य-विशारदः

Analysis

Word Lemma Parse
निश्चित निश्चि pos=va,comp=y,f=part
अर्थः अर्थ pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
साम्ना सामन् pos=n,g=n,c=3,n=s
आपूज्य आपूजय् pos=vi
शत्रुजित् शत्रुजित् pos=n,g=m,c=1,n=s
अग्रजम् अग्रज pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
हितम् हित pos=a,g=n,c=2,n=s
अत्यर्थम् अत्यर्थम् pos=i
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
वाक्य वाक्य pos=n,comp=y
विशारदः विशारद pos=a,g=m,c=1,n=s