Original

तं रक्षोऽधिपतिं क्रुद्धं तच्च कार्यमुपस्थितम् ।विदित्वा चिन्तयामास कार्यं कार्यविधौ स्थितः ॥ ३ ॥

Segmented

तम् रक्षः-अधिपतिम् क्रुद्धम् तत् च कार्यम् उपस्थितम् विदित्वा चिन्तयामास कार्यम् कार्य-विधौ स्थितः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
रक्षः रक्षस् pos=n,comp=y
अधिपतिम् अधिपति pos=n,g=m,c=2,n=s
क्रुद्धम् क्रुध् pos=va,g=m,c=2,n=s,f=part
तत् तद् pos=n,g=n,c=2,n=s
pos=i
कार्यम् कार्य pos=n,g=n,c=2,n=s
उपस्थितम् उपस्था pos=va,g=m,c=2,n=s,f=part
विदित्वा विद् pos=vi
चिन्तयामास चिन्तय् pos=v,p=3,n=s,l=lit
कार्यम् कार्य pos=n,g=n,c=2,n=s
कार्य कार्य pos=n,comp=y
विधौ विधि pos=n,g=m,c=7,n=s
स्थितः स्था pos=va,g=m,c=1,n=s,f=part