Original

तदेकदेशेन बलस्य तावत्केचित्तवादेशकृतोऽपयान्तु ।तौ राजपुत्रौ विनिगृह्य मूढौ परेषु ते भावयितुं प्रभावम् ॥ १७ ॥

Segmented

तद् एकदेशेन बलस्य तावत् केचित् ते आदेश-कृतः ऽपयान्तु तौ राज-पुत्रौ विनिगृह्य मूढौ परेषु ते भावयितुम् प्रभावम्

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
एकदेशेन एकदेश pos=n,g=m,c=3,n=s
बलस्य बल pos=n,g=n,c=6,n=s
तावत् तावत् pos=i
केचित् कश्चित् pos=n,g=m,c=1,n=p
ते त्वद् pos=n,g=,c=6,n=s
आदेश आदेश pos=n,comp=y
कृतः कृत् pos=a,g=m,c=1,n=p
ऽपयान्तु अपया pos=v,p=3,n=p,l=lot
तौ तद् pos=n,g=m,c=2,n=d
राज राजन् pos=n,comp=y
पुत्रौ पुत्र pos=n,g=m,c=2,n=d
विनिगृह्य विनिग्रह् pos=vi
मूढौ मुह् pos=va,g=m,c=2,n=d,f=part
परेषु पर pos=n,g=m,c=7,n=p
ते त्वद् pos=n,g=,c=6,n=s
भावयितुम् भावय् pos=vi
प्रभावम् प्रभाव pos=n,g=m,c=2,n=s