Original

हिताश्च शूराश्च समाहिताश्च कुलेषु जाताश्च महागुणेषु ।मनस्विनः शस्त्रभृतां वरिष्ठाः कोट्यग्रशस्ते सुभृताश्च योधाः ॥ १६ ॥

Segmented

हिताः च शूरासः च समाहिताः च कुलेषु जाताः च महा-गुणेषु मनस्विनः शस्त्र-भृताम् वरिष्ठाः कोटि-अग्रशस् ते सुभृताः च योधाः

Analysis

Word Lemma Parse
हिताः हित pos=a,g=m,c=1,n=p
pos=i
शूरासः शूर pos=n,g=m,c=1,n=p
pos=i
समाहिताः समाहित pos=a,g=m,c=1,n=p
pos=i
कुलेषु कुल pos=n,g=n,c=7,n=p
जाताः जन् pos=va,g=m,c=1,n=p,f=part
pos=i
महा महत् pos=a,comp=y
गुणेषु गुण pos=n,g=n,c=7,n=p
मनस्विनः मनस्विन् pos=a,g=m,c=1,n=p
शस्त्र शस्त्र pos=n,comp=y
भृताम् भृत् pos=a,g=m,c=6,n=p
वरिष्ठाः वरिष्ठ pos=a,g=m,c=1,n=p
कोटि कोटि pos=n,comp=y
अग्रशस् अग्रशस् pos=i
ते तद् pos=n,g=m,c=1,n=p
सुभृताः सुभृत pos=a,g=m,c=1,n=p
pos=i
योधाः योध pos=n,g=m,c=1,n=p