Original

पराक्रमोत्साहमनस्विनां च सुरासुराणामपि दुर्जयेन ।त्वया मनोनन्दन नैरृतानां युद्धायतिर्नाशयितुं न युक्ता ॥ १५ ॥

Segmented

पराक्रम-उत्साह-मनस्विनाम् च सुर-असुराणाम् अपि दुर्जयेन त्वया मनः-नन्दनैः नैरृतानाम् युद्ध-आयतिः नाशयितुम् न युक्ता

Analysis

Word Lemma Parse
पराक्रम पराक्रम pos=n,comp=y
उत्साह उत्साह pos=n,comp=y
मनस्विनाम् मनस्विन् pos=a,g=m,c=6,n=p
pos=i
सुर सुर pos=n,comp=y
असुराणाम् असुर pos=n,g=m,c=6,n=p
अपि अपि pos=i
दुर्जयेन दुर्जय pos=a,g=m,c=3,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
मनः मनस् pos=n,comp=y
नन्दनैः नन्दन pos=a,g=m,c=8,n=s
नैरृतानाम् नैरृत pos=n,g=m,c=6,n=p
युद्ध युद्ध pos=n,comp=y
आयतिः आयति pos=n,g=f,c=1,n=s
नाशयितुम् नाशय् pos=vi
pos=i
युक्ता युज् pos=va,g=f,c=1,n=s,f=part