Original

अस्मिन्विनष्टे न हि दूतमन्यं पश्यामि यस्तौ नरराजपुत्रौ ।युद्धाय युद्धप्रियदुर्विनीतावुद्योजयेद्दीर्घपथावरुद्धौ ॥ १४ ॥

Segmented

अस्मिन् विनष्टे न हि दूतम् अन्यम् पश्यामि यः तौ नर-राज-पुत्रौ युद्धाय युद्ध-प्रिय-दुर्विनीतौ उद्योजयेद् दीर्घ-पथ-अवरुद्धौ

Analysis

Word Lemma Parse
अस्मिन् इदम् pos=n,g=m,c=7,n=s
विनष्टे विनश् pos=va,g=m,c=7,n=s,f=part
pos=i
हि हि pos=i
दूतम् दूत pos=n,g=m,c=2,n=s
अन्यम् अन्य pos=n,g=m,c=2,n=s
पश्यामि दृश् pos=v,p=1,n=s,l=lat
यः यद् pos=n,g=m,c=1,n=s
तौ तद् pos=n,g=m,c=2,n=d
नर नर pos=n,comp=y
राज राजन् pos=n,comp=y
पुत्रौ पुत्र pos=n,g=m,c=2,n=d
युद्धाय युद्ध pos=n,g=n,c=4,n=s
युद्ध युद्ध pos=n,comp=y
प्रिय प्रिय pos=a,comp=y
दुर्विनीतौ दुर्विनीत pos=a,g=m,c=2,n=d
उद्योजयेद् उद्योजय् pos=v,p=3,n=s,l=vidhilin
दीर्घ दीर्घ pos=a,comp=y
पथ पथ pos=n,comp=y
अवरुद्धौ अवरुध् pos=va,g=m,c=2,n=d,f=part