Original

तस्मान्नास्य वधे यत्नः कार्यः परपुरंजय ।भवान्सेन्द्रेषु देवेषु यत्नमास्थातुमर्हति ॥ १३ ॥

Segmented

तस्मात् न अस्य वधे यत्नः कार्यः परपुरंजय भवान् स इन्द्रेषु देवेषु यत्नम् आस्थातुम् अर्हति

Analysis

Word Lemma Parse
तस्मात् तद् pos=n,g=n,c=5,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
वधे वध pos=n,g=m,c=7,n=s
यत्नः यत्न pos=n,g=m,c=1,n=s
कार्यः कृ pos=va,g=m,c=1,n=s,f=krtya
परपुरंजय परपुरंजय pos=a,g=m,c=8,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
pos=i
इन्द्रेषु इन्द्र pos=n,g=m,c=7,n=p
देवेषु देव pos=n,g=m,c=7,n=p
यत्नम् यत्न pos=n,g=m,c=2,n=s
आस्थातुम् आस्था pos=vi
अर्हति अर्ह् pos=v,p=3,n=s,l=lat