Original

अपि चास्मिन्हते राजन्नान्यं पश्यामि खेचरम् ।इह यः पुनरागच्छेत्परं पारं महोदधिः ॥ १२ ॥

Segmented

अपि च अस्मिन् हते राजन् न अन्यम् पश्यामि खेचरम् इह यः पुनः आगच्छेत् परम् पारम् महा-उदधिः

Analysis

Word Lemma Parse
अपि अपि pos=i
pos=i
अस्मिन् इदम् pos=n,g=m,c=7,n=s
हते हन् pos=va,g=m,c=7,n=s,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
pos=i
अन्यम् अन्य pos=n,g=m,c=2,n=s
पश्यामि दृश् pos=v,p=1,n=s,l=lat
खेचरम् खेचर pos=n,g=m,c=2,n=s
इह इह pos=i
यः यद् pos=n,g=m,c=1,n=s
पुनः पुनर् pos=i
आगच्छेत् आगम् pos=v,p=3,n=s,l=vidhilin
परम् पर pos=n,g=m,c=2,n=s
पारम् पार pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
उदधिः उदधि pos=n,g=m,c=1,n=s