Original

न चाप्यस्य कपेर्घाते कंचित्पश्याम्यहं गुणम् ।तेष्वयं पात्यतां दण्डो यैरयं प्रेषितः कपिः ॥ १० ॥

Segmented

न च अपि अस्य कपेः घाते कंचित् पश्यामि अहम् गुणम् तेषु अयम् पात्यताम् दण्डो यैः अयम् प्रेषितः कपिः

Analysis

Word Lemma Parse
pos=i
pos=i
अपि अपि pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
कपेः कपि pos=n,g=m,c=6,n=s
घाते घात pos=n,g=m,c=7,n=s
कंचित् कश्चित् pos=n,g=m,c=2,n=s
पश्यामि दृश् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
गुणम् गुण pos=n,g=m,c=2,n=s
तेषु तद् pos=n,g=m,c=7,n=p
अयम् इदम् pos=n,g=m,c=1,n=s
पात्यताम् पातय् pos=v,p=3,n=s,l=lot
दण्डो दण्ड pos=n,g=m,c=1,n=s
यैः यद् pos=n,g=m,c=3,n=p
अयम् इदम् pos=n,g=m,c=1,n=s
प्रेषितः प्रेषय् pos=va,g=m,c=1,n=s,f=part
कपिः कपि pos=n,g=m,c=1,n=s