Original

तस्य तद्वचनं श्रुत्वा वानरस्य महात्मनः ।आज्ञापयद्वधं तस्य रावणः क्रोधमूर्छितः ॥ १ ॥

Segmented

तस्य तत् वचनम् श्रुत्वा वानरस्य महात्मनः आज्ञापयद् वधम् तस्य रावणः क्रोध-मूर्छितः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
तत् तद् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
वानरस्य वानर pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
आज्ञापयद् आज्ञापय् pos=v,p=3,n=s,l=lan
वधम् वध pos=n,g=m,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
रावणः रावण pos=n,g=m,c=1,n=s
क्रोध क्रोध pos=n,comp=y
मूर्छितः मूर्छय् pos=va,g=m,c=1,n=s,f=part