Original

दृश्यैश्च परमोदारैस्तैस्तैश्च मृगपक्षिभिः ।विविधैर्बहुसाहस्रैः परिपूर्णं समन्ततः ॥ ८ ॥

Segmented

दृः च परम-उदारैः तैः तैः च मृग-पक्षिभिः विविधैः बहु-साहस्रैः परिपूर्णम् समन्ततः

Analysis

Word Lemma Parse
दृः दृश् pos=va,g=m,c=3,n=p,f=krtya
pos=i
परम परम pos=a,comp=y
उदारैः उदार pos=a,g=m,c=3,n=p
तैः तद् pos=n,g=m,c=3,n=p
तैः तद् pos=n,g=m,c=3,n=p
pos=i
मृग मृग pos=n,comp=y
पक्षिभिः पक्षिन् pos=n,g=m,c=3,n=p
विविधैः विविध pos=a,g=m,c=3,n=p
बहु बहु pos=a,comp=y
साहस्रैः साहस्र pos=a,g=m,c=3,n=p
परिपूर्णम् परिपृ pos=va,g=n,c=2,n=s,f=part
समन्ततः समन्ततः pos=i