Original

बहुरत्नसमाकीर्णं परार्ध्यासनभाजनम् ।महारथसमावासं महारथमहासनम् ॥ ७ ॥

Segmented

बहु-रत्न-समाकीर्णम् परार्ध्य-आसन-भाजनम् महा-रथ-समावासम् महा-रथ-महा-आसनम्

Analysis

Word Lemma Parse
बहु बहु pos=a,comp=y
रत्न रत्न pos=n,comp=y
समाकीर्णम् समाकृ pos=va,g=n,c=2,n=s,f=part
परार्ध्य परार्ध्य pos=a,comp=y
आसन आसन pos=n,comp=y
भाजनम् भाजन pos=n,g=n,c=2,n=s
महा महत् pos=a,comp=y
रथ रथ pos=n,comp=y
समावासम् समावास pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
रथ रथ pos=n,comp=y
महा महत् pos=a,comp=y
आसनम् आसन pos=n,g=n,c=2,n=s