Original

सिंहव्याघ्रतनुत्राणैर्दान्तकाञ्चनराजतैः ।घोषवद्भिर्विचित्रैश्च सदा विचरितं रथैः ॥ ६ ॥

Segmented

सिंह-व्याघ्र-तनु-त्राणैः दान्त-काञ्चन-राजतैः घोषवद्भिः विचित्रैः च सदा विचरितम् रथैः

Analysis

Word Lemma Parse
सिंह सिंह pos=n,comp=y
व्याघ्र व्याघ्र pos=n,comp=y
तनु तनु pos=n,comp=y
त्राणैः त्राण pos=n,g=n,c=3,n=p
दान्त दान्त pos=a,comp=y
काञ्चन काञ्चन pos=a,comp=y
राजतैः राजत pos=a,g=n,c=3,n=p
घोषवद्भिः घोषवत् pos=a,g=m,c=3,n=p
विचित्रैः विचित्र pos=a,g=m,c=3,n=p
pos=i
सदा सदा pos=i
विचरितम् विचर् pos=va,g=n,c=2,n=s,f=part
रथैः रथ pos=n,g=m,c=3,n=p