Original

गजास्थितैर्महामात्रैः शूरैश्च विगतश्रमैः ।उपस्थितमसंहार्यैर्हयैः स्यन्दनयायिभिः ॥ ५ ॥

Segmented

गज-आस्थितैः महामात्रैः शूरैः च विगत-श्रमैः उपस्थितम् असंहार्यैः हयैः स्यन्दन-यायिन्

Analysis

Word Lemma Parse
गज गज pos=n,comp=y
आस्थितैः आस्था pos=va,g=m,c=3,n=p,f=part
महामात्रैः महामात्र pos=n,g=m,c=3,n=p
शूरैः शूर pos=n,g=m,c=3,n=p
pos=i
विगत विगम् pos=va,comp=y,f=part
श्रमैः श्रम pos=n,g=m,c=3,n=p
उपस्थितम् उपस्था pos=va,g=n,c=2,n=s,f=part
असंहार्यैः असंहार्य pos=a,g=m,c=3,n=p
हयैः हय pos=n,g=m,c=3,n=p
स्यन्दन स्यन्दन pos=n,comp=y
यायिन् यायिन् pos=a,g=m,c=3,n=p