Original

प्रासादसंघातयुतं स्त्रीरत्नशतसंकुलम् ।सुव्यूढकक्ष्यं हनुमान्प्रविवेश महागृहम् ॥ ४२ ॥

Segmented

प्रासाद-संघात-युतम् स्त्री-रत्न-शत-संकुलम् सुव्यूढ-कक्ष्यम् हनुमान् प्रविवेश महा-गृहम्

Analysis

Word Lemma Parse
प्रासाद प्रासाद pos=n,comp=y
संघात संघात pos=n,comp=y
युतम् युत pos=a,g=n,c=2,n=s
स्त्री स्त्री pos=n,comp=y
रत्न रत्न pos=n,comp=y
शत शत pos=n,comp=y
संकुलम् संकुल pos=a,g=n,c=2,n=s
सुव्यूढ सुव्यूढ pos=a,comp=y
कक्ष्यम् कक्ष्या pos=n,g=n,c=2,n=s
हनुमान् हनुमन्त् pos=n,g=m,c=1,n=s
प्रविवेश प्रविश् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
गृहम् गृह pos=n,g=n,c=2,n=s