Original

नूपुराणां च घोषेण काञ्चीनां निनदेन च ।मृदङ्गतलघोषैश्च घोषवद्भिर्विनादितम् ॥ ४१ ॥

Segmented

नूपुराणाम् च घोषेण काञ्चीनाम् निनदेन च मृदङ्ग-तल-घोषैः च घोषवद्भिः विनादितम्

Analysis

Word Lemma Parse
नूपुराणाम् नूपुर pos=n,g=m,c=6,n=p
pos=i
घोषेण घोष pos=n,g=m,c=3,n=s
काञ्चीनाम् काञ्ची pos=n,g=f,c=6,n=p
निनदेन निनद pos=n,g=m,c=3,n=s
pos=i
मृदङ्ग मृदङ्ग pos=n,comp=y
तल तल pos=n,comp=y
घोषैः घोष pos=n,g=m,c=3,n=p
pos=i
घोषवद्भिः घोषवत् pos=a,g=m,c=3,n=p
विनादितम् विनादय् pos=va,g=n,c=2,n=s,f=part