Original

रूप्यकोपहितैश्चित्रैस्तोरणैर्हेमभूषितैः ।विचित्राभिश्च कक्ष्याभिर्द्वारैश्च रुचिरैर्वृतम् ॥ ४ ॥

Segmented

रूप्यक-उपहितैः चित्रैः तोरणैः हेम-भूषितैः विचित्राभिः च कक्ष्याभिः द्वारैः च रुचिरैः

Analysis

Word Lemma Parse
रूप्यक रूप्यक pos=n,comp=y
उपहितैः उपधा pos=va,g=n,c=3,n=p,f=part
चित्रैः चित्र pos=a,g=n,c=3,n=p
तोरणैः तोरण pos=n,g=n,c=3,n=p
हेम हेमन् pos=n,comp=y
भूषितैः भूषय् pos=va,g=n,c=3,n=p,f=part
विचित्राभिः विचित्र pos=a,g=f,c=3,n=p
pos=i
कक्ष्याभिः कक्ष्या pos=n,g=f,c=3,n=p
द्वारैः द्वार pos=n,g=n,c=3,n=p
pos=i
रुचिरैः रुचिर pos=a,g=n,c=3,n=p