Original

अर्चिर्भिश्चापि रत्नानां तेजसा रावणस्य च ।विरराजाथ तद्वेश्म रश्मिमानिव रश्मिभिः ॥ ३८ ॥

Segmented

अर्चिर्भिः च अपि रत्नानाम् तेजसा रावणस्य च विरराज अथ तद् वेश्म रश्मिमान् इव रश्मिभिः

Analysis

Word Lemma Parse
अर्चिर्भिः अर्चिस् pos=n,g=n,c=3,n=p
pos=i
अपि अपि pos=i
रत्नानाम् रत्न pos=n,g=n,c=6,n=p
तेजसा तेजस् pos=n,g=n,c=3,n=s
रावणस्य रावण pos=n,g=m,c=6,n=s
pos=i
विरराज विराज् pos=v,p=3,n=s,l=lit
अथ अथ pos=i
तद् तद् pos=n,g=n,c=1,n=s
वेश्म वेश्मन् pos=n,g=n,c=1,n=s
रश्मिमान् रश्मिमन्त् pos=n,g=m,c=1,n=s
इव इव pos=i
रश्मिभिः रश्मि pos=n,g=m,c=3,n=p