Original

कामस्य गृहकं रम्यं दिवागृहकमेव च ।ददर्श राक्षसेन्द्रस्य रावणस्य निवेशने ॥ ३५ ॥

Segmented

कामस्य गृहकम् रम्यम् दिवागृहकम् एव च ददर्श राक्षस-इन्द्रस्य रावणस्य निवेशने

Analysis

Word Lemma Parse
कामस्य काम pos=n,g=m,c=6,n=s
गृहकम् गृहक pos=n,g=n,c=2,n=s
रम्यम् रम्य pos=a,g=n,c=2,n=s
दिवागृहकम् दिवागृहक pos=n,g=n,c=2,n=s
एव एव pos=i
pos=i
ददर्श दृश् pos=v,p=3,n=s,l=lit
राक्षस राक्षस pos=n,comp=y
इन्द्रस्य इन्द्र pos=n,g=m,c=6,n=s
रावणस्य रावण pos=n,g=m,c=6,n=s
निवेशने निवेशन pos=n,g=n,c=7,n=s