Original

ददर्श राक्षसेन्द्रस्य रावणस्य निवेशने ।शिबिका विविधाकाराः स कपिर्मारुतात्मजः ॥ ३३ ॥

Segmented

ददर्श राक्षस-इन्द्रस्य रावणस्य निवेशने शिबिका विविध-आकाराः स कपिः मारुतात्मजः

Analysis

Word Lemma Parse
ददर्श दृश् pos=v,p=3,n=s,l=lit
राक्षस राक्षस pos=n,comp=y
इन्द्रस्य इन्द्र pos=n,g=m,c=6,n=s
रावणस्य रावण pos=n,g=m,c=6,n=s
निवेशने निवेशन pos=n,g=n,c=7,n=s
शिबिका शिबिका pos=n,g=f,c=2,n=p
विविध विविध pos=a,comp=y
आकाराः आकार pos=n,g=f,c=2,n=p
तद् pos=n,g=m,c=1,n=s
कपिः कपि pos=n,g=m,c=1,n=s
मारुतात्मजः मारुतात्मज pos=n,g=m,c=1,n=s