Original

सहस्रं वाहिनीस्तत्र जाम्बूनदपरिष्कृताः ।हेमजालैरविच्छिन्नास्तरुणादित्यसंनिभाः ॥ ३२ ॥

Segmented

सहस्रम् वाहिनी तत्र जाम्बूनद-परिष्कृताः हेम-जालैः अविच्छिन्नाः तरुण-आदित्य-संनिभाः

Analysis

Word Lemma Parse
सहस्रम् सहस्र pos=n,g=n,c=2,n=s
वाहिनी वाहिनी pos=n,g=f,c=2,n=p
तत्र तत्र pos=i
जाम्बूनद जाम्बूनद pos=n,comp=y
परिष्कृताः परिष्कृ pos=va,g=f,c=2,n=p,f=part
हेम हेमन् pos=n,comp=y
जालैः जाल pos=n,g=n,c=3,n=p
अविच्छिन्नाः अविच्छिन्न pos=a,g=f,c=2,n=p
तरुण तरुण pos=a,comp=y
आदित्य आदित्य pos=n,comp=y
संनिभाः संनिभ pos=a,g=f,c=2,n=p