Original

क्षरतश्च यथा मेघान्स्रवतश्च यथा गिरीन् ।मेघस्तनितनिर्घोषान्दुर्धर्षान्समरे परैः ॥ ३१ ॥

Segmented

क्षः च यथा मेघान् स्रु च यथा गिरीन् मेघ-स्तनित-निर्घोषान् दुर्धर्षान् समरे परैः

Analysis

Word Lemma Parse
क्षः क्षर् pos=va,g=m,c=2,n=p,f=part
pos=i
यथा यथा pos=i
मेघान् मेघ pos=n,g=m,c=2,n=p
स्रु स्रु pos=va,g=m,c=2,n=p,f=part
pos=i
यथा यथा pos=i
गिरीन् गिरि pos=n,g=m,c=2,n=p
मेघ मेघ pos=n,comp=y
स्तनित स्तनित pos=n,comp=y
निर्घोषान् निर्घोष pos=n,g=m,c=2,n=p
दुर्धर्षान् दुर्धर्ष pos=a,g=m,c=2,n=p
समरे समर pos=n,g=n,c=7,n=s
परैः पर pos=n,g=m,c=3,n=p