Original

निष्ठितान्गजशिखायामैरावतसमान्युधि ।निहन्तॄन्परसैन्यानां गृहे तस्मिन्ददर्श सः ॥ ३० ॥

Segmented

निष्ठितान् गज-शिखायाम् ऐरावत-समान् युधि निहन्तॄन् पर-सैन्यानाम् गृहे तस्मिन् ददर्श सः

Analysis

Word Lemma Parse
निष्ठितान् निष्ठा pos=va,g=m,c=2,n=p,f=part
गज गज pos=n,comp=y
शिखायाम् शिखा pos=n,g=f,c=7,n=s
ऐरावत ऐरावत pos=n,comp=y
समान् सम pos=n,g=m,c=2,n=p
युधि युध् pos=n,g=f,c=7,n=s
निहन्तॄन् निहन्तृ pos=n,g=m,c=2,n=p
पर पर pos=n,comp=y
सैन्यानाम् सैन्य pos=n,g=n,c=6,n=p
गृहे गृह pos=n,g=m,c=7,n=s
तस्मिन् तद् pos=n,g=m,c=7,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
सः तद् pos=n,g=m,c=1,n=s