Original

रक्षितं राक्षसैर्भीमैः सिंहैरिव महद्वनम् ।समीक्षमाणो भवनं चकाशे कपिकुञ्जरः ॥ ३ ॥

Segmented

रक्षितम् राक्षसैः भीमैः सिंहैः इव महद् वनम् समीक्षमाणो भवनम् चकाशे कपि-कुञ्जरः

Analysis

Word Lemma Parse
रक्षितम् रक्ष् pos=va,g=n,c=2,n=s,f=part
राक्षसैः राक्षस pos=n,g=m,c=3,n=p
भीमैः भीम pos=a,g=m,c=3,n=p
सिंहैः सिंह pos=n,g=m,c=3,n=p
इव इव pos=i
महद् महत् pos=a,g=n,c=2,n=s
वनम् वन pos=n,g=n,c=2,n=s
समीक्षमाणो समीक्ष् pos=va,g=m,c=1,n=s,f=part
भवनम् भवन pos=n,g=n,c=2,n=s
चकाशे काश् pos=v,p=3,n=s,l=lit
कपि कपि pos=n,comp=y
कुञ्जरः कुञ्जर pos=n,g=m,c=1,n=s