Original

रक्ताञ्श्वेतान्सितांश्चैव हरींश्चैव महाजवान् ।कुलीनान्रूपसंपन्नान्गजान्परगजारुजान् ॥ २९ ॥

Segmented

रक्ताञ् श्वेतान् सितान् च एव हरि च एव महा-जवान् कुलीनान् रूप-सम्पन्नान् गजान् पर-गज-आरुजान्

Analysis

Word Lemma Parse
रक्ताञ् रक्त pos=a,g=m,c=2,n=p
श्वेतान् श्वेत pos=a,g=m,c=2,n=p
सितान् सित pos=a,g=m,c=2,n=p
pos=i
एव एव pos=i
हरि हरि pos=a,g=m,c=2,n=p
pos=i
एव एव pos=i
महा महत् pos=a,comp=y
जवान् जव pos=n,g=m,c=2,n=p
कुलीनान् कुलीन pos=a,g=m,c=2,n=p
रूप रूप pos=n,comp=y
सम्पन्नान् सम्पद् pos=va,g=m,c=2,n=p,f=part
गजान् गज pos=n,g=m,c=2,n=p
पर पर pos=n,comp=y
गज गज pos=n,comp=y
आरुजान् आरुज pos=a,g=m,c=2,n=p